"योगः" इत्यस्य संस्करणे भेदः

(लघु) Bot: removing exist language links in wp:wikidata: sa, my, la
No edit summary
पङ्क्तिः ५०:
# [[लययोगः]]
# [[राजयोगः]]
 
==उपसंहारः – समीक्षा==
इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।
 
==इतरसम्प्रदायेषु योगाचरणम्==
बौद्धमतम् – प्राचीनेन बौद्धदर्शनेन ध्यानस्थितयः मूर्तिरूपेण शिल्पिताः । योगस्य प्राचीनतमं चिन्तनं बुद्धस्य धर्मप्रवचनेषु सन्दृश्यते । बुद्धेन कृतः नवीनं बोधः ध्यानस्य तादात्म्यताम् अवधानपूर्वकम् आचरणेन सह संयुक्तिः । बुद्धस्य बोधनासु प्राचीनब्राह्मणग्रन्थेषु च दृष्टे योगे तत्सम्बन्धि चिन्तने महान् भेदः लक्षितः । ध्यानस्थितिर्नान्तिमा, बुद्धस्तु ध्यानस्य अन्तिमावस्थापि न् मुञ्चति । सम्पूर्णप्रमाणेन संवेदनाराहित्यस्य स्थाने न्यूनस्तरस्य मनसः क्रियाशीलता अपेक्षते । मुक्तेः संवेदनया सह अवधानपूर्विका जागृतिः भवेत् । बुद्धः प्राचीनयोगाङ्गीकृतमृत्योरानन्तरीं मुक्तिं नाङ्गीकरोति । ब्राह्मणयोगिनः मते मोक्षस्तु जीवने अद्वैतध्यानावस्थितौ प्राप्ते मृत्युनि जायमानः साक्षात्कार एव । वस्तुतः प्राचीनब्राह्मणरूपकेषु योगमभिलक्ष्य मृत्यौ लभ्यमाना मुक्तिः बुद्धेन नवीकृता अन्यव्याख्याद्वारा । तेनोल्लिखिता आकरा जीवन्मुक्तसाधूद्दिष्टाः ।
===योगाचारो बौद्धधर्मः ===
योगाचाराभिधा सृतिः चतुर्थशतकात् पञ्चमशतकावधौ भारते विकसितयोः तत्त्वज्ञानमनश्शास्त्रयोः अङ्गभूता शाखा । बोधिसत्त्वेन क्रान्तमार्गप्राप्युन्मुखाचरणरूपयोगेन युतः इत्यतः योगाचार इत्याख्यां प्रापत् । योगाचारपन्थाः ज्ञानोदयप्राप्तिवर्त्मा भूत्वा योगं बोधयति ।
====छान् (सियोन्\झेन्) बौद्धपन्थाः ====
झेन् (इयमाख्या चीनीभाषास्थितछान् शब्दमूला, संस्कृतभाषायाः ध्यान इति शब्दस्यापभ्रंशः) इत्ययं महायानबौद्धपथः अङ्गः । महायानशाखा च योगसामीप्येन प्रसिद्धा । पश्चिमे, झेन् इत्यस्याः परिकल्पनायाः बहुधा योगेन सह समन्वयः कृतः । ध्यानस्य इमे द्वे अपि शाखे सहजतया साम्यं भजतः । इयं सङ्गतिः, ध्यानसम्बद्धा झेन् इति बौद्धशाखायाः मूलं योगस्याचरणेषु वर्तत इत्यतः अवधानहारी । योगस्य केचन परिगणिता अंशाः बौद्धपथे तत्रापि झेन् शाखायै महत्त्वभूता भवन्ति ।
====भारतीय-टिबेट्देशीयश्च बौद्धपन्थाः ====
टैबेटिकबौद्धमताय योगः प्रधानोंऽशः । निङ्ग्मा इत्याख्यसम्प्रदाये ध्यानस्य आचरणं वर्धमानगहनतया युत-नवयानैः अथवा वाहनैः विभज्यते । चरमषट्कं योगयानाभिधया प्रथितम् । यथा- क्रियायोगः, उपयोगः, योगयानं, महायोगः, अनुयोगः, अत्त्युच्चस्तरस्याचरणम् अतियोगश्च । सर्मा इत्याख्यसम्प्रदाये महायोगातियोगयोः विकल्पेन अनुत्तरयोगवर्गेण सह क्रियायोग-उपयोगाख्ययोगाश्च विद्यन्ते । अन्येषु तन्त्रयोगस्य आचरणेषु श्वासहृदययोः लयेन सह क्रियमाणा १०८ शारीरिकभङ्गयोऽपि अन्तर्गताः । निङ्ग्मा इत्याख्यसम्प्रदायेन आचर्यमाणा यन्त्रयोगाख्या पद्धतिः श्वासस्य प्रक्रियया ध्यानगततादात्म्यतया, पालके केन्द्रीक्रियमाणनिर्दिष्टक्रियासहितकलापैश्च संयुता वर्तते । टैबेटिकार्वाचीनयोगिनां शारीरिकभङ्गयः लुखाङ्गनगरस्थ दलायिलामाख्यजनस्य निदाघसमयदेवालयस्य भित्तिषु चित्रिताः । चाङ्ग् महोदयेन रचितः टिबेटियन् योगसम्बन्धी ग्रन्थः व्यक्तेः शरीरे उत्पद्यमाना उष्णता चान्दलिः “साकल्येन टिबेट्देशीययोगस्य मूलाधार” इति प्रमाणीकरोति । तन्त्रशास्त्रस्य सैद्धान्तिकपरिणामान् सम्बद्ध्य प्राणमनोरूपसुव्यक्तध्रुवयोः समन्वयेन टिबेट्योगः संयुत इति चाङ्ग् ब्रवीति ।
===जैनदर्शनम् ===
द्वितीयशतकस्य सम्बद्धजैनग्रन्थस्य तत्त्वार्थसूत्रस्यानुसारं योगः मनसः श्वासस्य दैहिकानां सर्वासां क्रियाणां सङ्ग्रहः । उमास्वतीत्याख्या योगम् अस्रव अथवा कर्मफलेन सह मुक्तिप्राप्तिमार्गसहकारिषु अन्यतमसम्यक्चरित्रस्यापि निमित्तमिति मनुते । स्वनियमसारग्रन्थे आचार्यकुन्द्कुन्दः योगभक्तिं मुक्तिपथि विद्यमाना श्रद्धा इति, सैव भक्तेः उन्नतावस्था इति प्रतिजानीते । आचार्यहरिभद्रहेमचन्द्रौ तपश्चर्यायाः पञ्चप्रमुखसङ्कल्पान् गृहस्थाश्रमस्य् द्वादशलघुसङ्कल्पान् च योगाङ्ग इत्यामनन्ति । एतस्मात् प्रो. राबर्ट् जे झैडेन्बास् सदृशाः भारतमधिजिगीषवः जैनमतं पूर्णरूपेण धर्मवत् वर्धितं योगस्य चिन्तनायाः व्यवस्थेति परिकल्पनापत्तिरस्ति । डा. हेन्रिच् झिम्मर् नाम्नस्तु योगव्यवस्थायाः मूलम् आर्याणामपेक्षया प्राचीनं सत् तया वेदां प्रमाणरूपेण नाङ्गीकृता इत्यतः तस्याः जैनमतवत् असाम्प्रदायिकसिद्धान्तेषु परिगणना दृश्यत इति विवदिषति । जैनशिल्पशास्त्रं जैनतीर्थङ्करान् पद्मासने कार्योत्सर्गयोगभङ्गिषु ध्यायतः चित्रयति । महावीरश्च मूलबन्धासनावस्थितौ आसन्न एव कैवल्यज्ञानं ज्ञानोदयञ्चालभत इति श्रूयते । इदञ्च आदौ आचाराङ्गसूत्रे तदुत्तरं कल्पसूत्रे च लिखितं दृश्यते ।
पतञ्जलेः योगसूत्रस्थपञ्चयमाः अथवा निर्बन्धा जैनमतस्थपञ्चप्रधानसङ्कल्पैस्सह गूढसम्बन्धयुताः सन्तः जैनमतेन प्रभाविता इव लक्ष्यन्ते । योगसिद्धान्तजैनमतयोः मिथः प्रभावानुमोदकः लेखकः विवियन् वर्तिङ्ग्टन् “योगः जैनमताय स्वार्ण्यमङ्गीकरोति, जैनमतोऽपि योगस्याचरणं जीवनस्याङ्गं कृत्वा तं प्रत्यर्पयतीति उल्लिखति । सिन्धूपत्यकायाः चिह्नानि शिल्पशास्त्राणि च जैनमतसम्बद्धयोगसम्प्रदायादपि पूर्वसम्प्रदायस्य स्थितौ अङ्गीकार्यसाक्षीः प्रयच्छन्ति । इतोऽपि निर्दिष्टतया, तत्त्वज्ञाः पुरातत्त्वशास्त्रज्ञाश्च मुद्रिकायां चित्रितानां ध्यानस्थितीनाम् अनेकतीर्थङ्कराणाञ्च अर्थात् वृषभनाथस्य ‘कार्योत्सर्ग’स्थितिः महावीरस्य ‘मूलबन्धासन’स्थितिः, तैः सह पार्श्वनाथप्रतिमासदृशं, स्थितैः सर्पैः आवृतं ध्यानावस्थितविग्रहं चित्रयन्ति याः मुद्रिकाः, तासां मध्ये विद्यमानविपरीतसमानतां दृष्टवन्तः । एते न केवलं सिन्धूनागरिकताजैनमतयोः आन्तरीं सम्पर्कमुपवर्णयन्ति, तेन सह योगस्यानेकाचरणेभ्यः जैनमतस्य उपायनमपि संसूचयन्ति ।
====जैननियमाः ग्रन्थस्थानाम् आकराश्च ====
जैनानां प्राचीनशास्त्रीयग्रन्थे आचाराङ्गसूत्रे, नियमसारतत्त्वार्थसूत्रसदृशेषु ग्रन्थेषु योगः अनभिज्ञानां तपस्विनाञ्च अन्वययोग्या जीवनशैलिरिति सूचना अभिलक्ष्यते । योगविषये जैनानां परिकल्पनम् इतोऽपि विस्तरेण कैश्चित् ग्रन्थैर्विवृतः । ते च –
*'''पूज्यपादः'''(५ शतकं CE)
*'''इष्टोपदेशः'''
*'''आचार्यहरिभद्रसूरिः''' (८ शतकं CE)
*'''योगबिन्दुः'''
*'''योगदृष्टिसमुच्चयः'''
*'''योगसाधकः'''
*'''योगविमिशिका'''
*'''आचार्यजोयिन्दुः''' (८ शतकं CE)
*'''योगसारः'''
 
*'''आचार्यहेमचन्द्रः''' (११ शतकं CE)
*'''योगशास्त्रम्'''
 
*'''आचार्यः अमितागतिः''' (११ शतकं CE)
*'''योगसारप्रभृत''' ।
 
== बाह्यसम्पर्कतन्तुः==
* {{cite book |author= Baba, Meher|title= ''[http://www.ambppct.org/meherbaba/Book_Files/POL.pdf The Path of Love]''|publisher=Sheriar Press |location=Myrtle Beach, S.C. |year=2000 |pages= |isbn=1880619237 |oclc= |doi= |authorlink= Meher Baba}}
"https://sa.wikipedia.org/wiki/योगः" इत्यस्माद् प्रतिप्राप्तम्