"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधवः चाक्यारः]] कूडियाट्टे [[रावणः|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति '''कूडियाट्टम्''' ([[मलयाळम्]] : കൂടിയാട്ടം; लेखने 'कूटियाट्टम्' इति । किन्तु, उच्चारणे 'कूडियाट्टम्') । कूडियाट्टम् इति पदस्य वाच्यार्थं '''सङ्गनाट्यम्''' अथवा '''सङ्गमनाट्यम्''' इति भवति । [[केरळम्|केरळे]] [[चाक्यार्कूत्त्|चाक्यार्]] (संस्कृतम् : शाक्यः) इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनयः क्रियते इति विशेषता एव। अधुना [[विश्व संस्थानस्य शैक्षणिक, वैज्ञानिक, सांस्कृतिक संस्थानम्|युनस्को]] इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴाव्]] कूडियाट्टवाद्यम्|thumb|right|200px]]
 
पङ्क्तिः ७:
 
==कलावस्तु==
कूडियाट्टं नृत्यकलायां [[संस्कृतभाषायाः|संस्कृततस्य]] [[दाशरूपकाणि|रूपकाणां]] प्रस्तुतिः भवति । किन्तु सम्पूर्णतया कस्यचिदपि रूपकस्य अभिनयः नैव भवति । रुपकस्य कस्यचिदेकस्य अङ्कस्य निरूपणं कूडियाट्टं नृत्येषु सम्भवति । रूपकाङ्कस्य नाम्ना एव नृत्यस्य नाम भवति । अस्यां कलायां[[कला|कला]]यां नृत्यस्य विच्छिन्नाभिषेकाङ्कः, मायासीताङ्कः, शूर्पणखाङ्कः इत्यादीनि नामानि भवन्ति । कूडियाट्टं कलायां प्रमुखानां संस्कृतनाटकानां नामानि एवं सन्ति । [[भासमहाकविः|भासस्य]] [[प्रतिमानाटकम्]], [[अभिषेकनाटकम्]], [[स्वप्नवासदत्तम्]], [[प्रतिज्ञायौगन्धरायणम्]], [[ऊरुभङ्गम्]], [[मध्यमव्यायोगः]], [[दूतवाक्यम्]], इत्यादीनि । [[श्रीहर्षस्य|श्रीहरिषस्य]] [[नागानन्दः]] शक्तिभद्रस्य [[आश्चर्यचूडामणिः]], [[कुलशेखरः|कुलशेखरस्य]] [[सुभद्राधनञ्जयम्]], [[तपतीसंवरणम्]], नीलकण्ठस्य [[कल्याणसौगन्धिकम्]], महेन्द्रविक्रमस्य [[मत्तविलासम्]], [[बोधायनः|बोधायनस्य]] [[भगवदज्जुकीयम्]] इत्यादीनि अपि कूडियाट्टं कालाप्रदर्शनेषु भवन्ति । एकस्य कस्यचित् रूपकस्य कूडियाट्टं कलया प्रदर्शनीयं चेत् अष्टदिनानि अपेक्षितानि भवन्ति । प्राचीनकाले निरन्तरं ४१दिनपर्यन्तं रङ्गमञ्चे अस्याः कलायाः प्रदर्शनं भवति स्म । किन्तु इदानीन्तने काले इयं दीर्घकालप्रदर्शनस्य परम्परा लुप्ता अस्ति ।
 
==प्रदर्शनम्==
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्