"वन्दे मातरम्" इत्यस्य संस्करणे भेदः

No edit summary
Removing "Bankim_chandra_chatterjee.jpg", it has been deleted from Commons by Revent because: c:COM:NETCOPYRIGHT Multiple sources, multiple watermarks, all claimed as own work. - Using VisualFileChange..
पङ्क्तिः १:
[[File:Bankim chandra chatterjee.jpg|thumb|right|180px|बङ्किमचन्द्र चटर्जी]]
{{भारतस्य राष्ट्रियद्योतकानि}}
गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । १८७० तमे वर्षे ब्रीटिशजनाः "गाड सेव द क्वीन" गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां "गाड सेव द क्वीन" गीतस्य विकल्परूपेण १८७६ तमे वर्षे कृतवान् ।
"https://sa.wikipedia.org/wiki/वन्दे_मातरम्" इत्यस्माद् प्रतिप्राप्तम्