"सत्यम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:गुणाः; added Category:यमः using HotCat
No edit summary
पङ्क्तिः १:
चराचरसृष्टेः नियामकम् अन्तिमं '''सत्यं''' नाम परमात्मा इति मन्यन्ते भारतीयाः[[भारतम्|भारती]]याः शास्त्रकाराः[[शास्त्रम्|शास्त्र]]काराः । तत्रोक्तुं [[महाभारतम्|महाभारते]]-
: ''सत्यमेव परं ब्रह्म सत्यरुपो जनार्दनः ।''
: ''न हि सत्यात् परो धर्मो नानृतात् पातकं पर्म् ॥ शान्ति १६२५४ ॥''
पङ्क्तिः ११:
भारतस्य न्यायालये प्रमुखस्थाने ‘सत्यमेव जयते’ इति वचनं लिखितं वर्तते । न्यायालये वक्तव्यदानात् पूर्वं ‘सत्यं वदिष्यामि’ इति ईश्वरस्य धर्मग्रन्थस्य वा नाम्ना शपथपूर्वकं कथनम् आवश्यकं भवति । सत्याश्रयणेन एव आत्मज्ञानं भवितुम् अर्हति । तत्रोक्तं मुण्डकोपनिषदि- सत्येन लभ्यस्तपसा ह्येष आत्मा ।(३-१-५) तैत्तिरीय-उपनिषदि समावर्तनप्रकरणे छात्रेभ्यः प्रथमः उपदेशः दीयते
: '''सत्यं वद । धर्मं चर । इति ।११-१॥'''
[[मनुः|मनुः]] ब्रूते- ''सत्यपूतां वदेद् वाचम् ।६-४६॥''
महाभारते सत्यस्य महिमा एवं प्रगीतः (आ.७४-१०२)-
: ''अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् ।''
पङ्क्तिः २३:
: ''अहिंसा सत्यवचनं सर्वभूतहितं परम् ।''
: ''यद् भूतहितमत्यन्तं तत् सत्यमिति धारणा ।''
यदा सत्यप्रतिज्ञः [[युधिष्ठिरः|युधिष्ठिरः]] ‘नरो वा कुञ्जरो वा’ इत्युक्त्वा द्रोणाचार्यस्य मनसि व्यामोहं जनयति तत्रापि अयमेव न्यायः विधेयः । तत्रोक्तं महाभारते (आ,८२-१६)-
: ''न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।''
: ''प्राणात्यये सर्वधनापहारे पञ्चानृतान्याह्य्रपातकानि ।''
पङ्क्तिः ३२:
: ''तेजस्विनः सिखमसूनपि संत्यजन्ति
: ''सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ नीति ११०॥''
तथैव ‘द्विः शरं नाभिसंधत्ते रामो द्विर्नाभिभाषते’ इति वचनं तु प्रसिध्दमेव । तथापि सर्वत्र व्यवहारे तारतम्यविचारः आवश्यको मतः । महाभारते कर्णपर्वे प्रसङ्गोऽयं पठ्यते –[[अर्जुनः|अर्जुन]]स्य प्रतिज्ञा आसीत् यद् यः कोऽपि गाण्डीवस्य धनुषः अधिक्षेपं कुर्यात् तस्य शिरश्छेदं करोमि इति । यदा कर्णेन सह युध्दे तम् अहत्वा अर्जुनः रणात् प्रत्यागच्छत् तदा युधिष्ठिरः परमोद्विग्नः अब्रवीत् ‘कर्णवधे असमर्थस्य तव गाण्डीवेन किं प्रयोजनम्’ इति । तत् श्रुत्वा स्वप्रतिज्ञानुसारम् अर्जुनः खड्गहस्तः तस्य शिरश्छेदं कर्तुं प्रवृत्तः । तदा श्रीकृष्णः तं निवारयन् ब्रूते- ‘त्वं मूढोऽसि । न वृध्दाः सेविताः त्वया । यदि आत्मनः प्रतिज्ञां रक्षितुम् इच्छसि तर्हि युधिष्ठिरं निर्भर्त्सय्, यतः संभावितानां निर्भार्त्सना मरणप्राया अस्ति इति ।
अर्जुनस्य प्रतिज्ञा आसीत् यद् यः कोऽपि गाण्डीवस्य धनुषः अधिक्षेपं कुर्यात् तस्य शिरश्छेदं करोमि इति । यदा कर्णेन सह युध्दे तम् अहत्वा अर्जुनः रणात् प्रत्यागच्छत् तदा युधिष्ठिरः परमोद्विग्नः अब्रवीत् ‘कर्णवधे असमर्थस्य तव गाण्डीवेन किं प्रयोजनम्’ इति । तत् श्रुत्वा स्वप्रतिज्ञानुसारम् अर्जुनः खड्गहस्तः तस्य शिरश्छेदं कर्तुं प्रवृत्तः । तदा श्रीकृष्णः तं निवारयन् ब्रूते- ‘त्वं मूढोऽसि । न वृध्दाः सेविताः त्वया । यदि आत्मनः प्रतिज्ञां रक्षितुम् इच्छसि तर्हि युधिष्ठिरं निर्भर्त्सय्, यतः संभावितानां निर्भार्त्सना मरणप्राया अस्ति इति ।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/सत्यम्" इत्यस्माद् प्रतिप्राप्तम्