"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
|}
 
श्रीसुदर्शनभट्टारकः श्रीभाष्यस्य "श्रृतप्रकाशिका" नामकं व्याख्यानं रचितवान् । रामानुजस्य अनन्तरकालीनेषु सुप्रसिद्धेषु सिद्धान्तप्रतिपादकेषु अन्यतमः वेदान्तदेशिकः इत्येव सुपरिचितः श्रीमद्वेङ्कटनाथः । अस्य समकालीनः "मेघनाचारिसूरिमेघनादारिसूरि" नामकः दार्शनिकः ’नयद्युमणि’ नामकं व्याख्यानं रचितवान् । अस्मिन् अस्य सिद्धान्तस्य प्रमाणानि, प्रमेयाः च निरूपिताः सन्ति । क्रि.श.१६तमे शतके रङ्गरामानुजः उपनिषदानां व्याख्यानं कृतवान् । क्रि.श १७ तमे शतके ’श्रीनिवासनामकः’ ’यतीन्द्रमतदीपिका’ नामकं पुस्तकं रचितवान् । अद्यत्वे अपि नैके ग्रन्थाः रचिताः रचयिष्यमाणाः च सन्ति ।
 
==तत्त्वस्वरूपम्==
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्