"हिन्दूधर्मः" इत्यस्य संस्करणे भेदः

(लघु) Removing Link FA template (handled by wikidata)
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
सनातनधर्मः '''हिन्दुधर्म'''स्य निजनाम वर्तते । [[वेदः|वेदान्]] अवलम्बते अयं धर्मः इत्यनेन '''वैदिकधर्मः''' इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः '''आर्यधर्मः''' इति नाम्ना अपि अयं धर्मः निर्दिश्यते ।
== '''हिन्दु'''शब्दस्य व्युत्पत्तिः ==
[[सिन्धूनदी|सिन्धूनद्याः]] तीरे विद्यमानानां धर्मः आसीत् अयम् । प्राचीनपर्षियन्-जनाः 'स'कारोच्चारणस्थाने 'ह'कारस्य उच्चारणम् अकुर्वन् । तस्मात् '''हिन्दुसंस्कृतिः''' '''हिन्दुराष्ट्रम्''' '''हिन्दुधर्मः''' इति जातम् ।<br />
केचन वदन्ति यत् '''हिन्दु''' इत्येतदपि अस्मदीयः एव प्राचीनः शब्दः इति ।
ऋग्वेदस्य[[ऋग्वेदः|ऋग्वेद]]स्य बृहस्पत्यागमे उल्लिखितम् अस्ति—
:हिमालयं[[हिमालयः|हिमाल]]यं समारभ्य यावद् इन्दुसरोवरं ।
:तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते ।।
अर्थात् हिमालयात् समुद्रपर्यन्तं देवैः स्थापितं देशं हिन्दुस्थानं कथ्यते।
"https://sa.wikipedia.org/wiki/हिन्दूधर्मः" इत्यस्माद् प्रतिप्राप्तम्