"यमुनानदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८९:
}}
 
'''यमुना''' दक्षिणेशियामहाद्वीपेदक्षिणे[[जम्बूद्वीपः|शिया]]महाद्वीपे [[भारतम्|भारतदेशे]] एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये[[हिमालयः|हिमालये]] कलिन्दपर्वतात् उत्पद्यते।
 
[[File:Yamuna at Yamunotri.JPG|thumb|left|300px|[[यमुनोत्री]]-यमुनायाः उगमस्थानम्]]
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् [[उत्तराखण्डः|उत्तराखण्डराज्यस्य ]] [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] [[यमुनोत्री]] इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] अलाहाबाद्[[इलाहाबाद|इलहाबाद्]] [[प्रयागः]] इत्यत्र [[गङ्गानदी|गङ्गानद्या]] मिलति । एषा नदी [[उत्तराखण्डः|उत्तराखण्ड]]-[[हरियाणा]]-[[देहली]]-[[उत्तरप्रदेशः|उत्तरप्रदेश]]राज्यानां मार्गेण प्रवहति । [[देहली]] [[मथुरा]] [[आग्रा]] इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः [[चम्बल्]], बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति ।
सा सूर्यपुत्री यमस्य स्वसा च।
==प्राचीनः इतिहासः पुराणं च==
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्