"सोमनाथः" इत्यस्य संस्करणे भेदः

योग्यम्
पङ्क्तिः १४५:
 
सम्पूर्णं वृत्तान्तं ज्ञात्वा अपि भारतीयाः राजानः अभिमानस्य कारणात् सङ्घटिताः न जाताः इति स्पष्टम् अस्ति ।
 
==वैशिष्ट्यम्==
 
तत्र भूगर्भे सोमनाथ-लिङ्गस्य स्थापना कृता अस्ति । भूगर्भे सति प्रकाशस्याभावः वर्तते । तस्मिन् मन्दिरे [[पार्वती|पार्वत्याः]], [[सरस्वती देवी|सरस्वत्याः]], [[लक्ष्मीः|लक्ष्म्याः]], [[गङ्गानदी|गङ्गायाः]], [[नन्दी|नन्दिनः]] च मूर्तयः सन्ति । भूमेः उपरिभागे शिवलिङ्गस्योपरि अहल्येश्वरमूर्तिः अस्ति ।
 
सोमनाथ-मन्दिरस्य प्राङ्गणे [[गणेशः|गणेशस्य]] अपि एकं मन्दिरम् निर्मापितमस्ति । अपरं च उत्तरद्वारस्य बहिः अघोरलिङ्गस्य मूर्तिः अपि स्थापिता अस्ति । प्रभास-तीर्थे [[अहल्या]]<nowiki/>बाई-मन्दिरस्य समीपे एव [[काली|महाकाली]]<nowiki/>-मन्दिरम् अपि अस्ति ।
 
गणेशस्य, भद्रकाल्याः, [[विष्णुः|विष्णोः]] च मन्दिरं नगरे स्थितमस्ति । नगरस्य द्वारस्य समीपे गौरीकुण्ड-नामकः सरोवरः वर्तते । तस्य सरोवरस्य समीपे एकं प्राचीनं शिवलिङ्गम् अपि वर्तते<ref>{{cite web |title=सोमनाथ|url=http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A4%A8%E0%A4%BE%E0%A4%A5|publisher=http://hi.bharatdiscovery.org/|accessdate=17 March 2015}}</ref> ।
 
आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखो प्राप्यते । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम् महान् नेता लोहपुरुषश्च [[सरदार् वल्लभभाई पटेलः]] १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्री[[राजेन्द्रप्रसादः]] अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । [[पालिताणा]]पत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।
Line १७५ ⟶ १६७:
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणं मत्वा शरेण श्री[[कृष्ण]]स्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तं अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।
 
==वैशिष्ट्यम्==
 
तत्र भूगर्भे सोमनाथ-लिङ्गस्य स्थापना कृता अस्ति । भूगर्भे सति प्रकाशस्याभावः वर्तते । तस्मिन् मन्दिरे [[पार्वती|पार्वत्याः]], [[सरस्वती देवी|सरस्वत्याः]], [[लक्ष्मीः|लक्ष्म्याः]], [[गङ्गानदी|गङ्गायाः]], [[नन्दी|नन्दिनः]] च मूर्तयः सन्ति । भूमेः उपरिभागे शिवलिङ्गस्योपरि अहल्येश्वरमूर्तिः अस्ति ।
 
सोमनाथ-मन्दिरस्य प्राङ्गणे [[गणेशः|गणेशस्य]] अपि एकं मन्दिरम् निर्मापितमस्ति । अपरं च उत्तरद्वारस्य बहिः अघोरलिङ्गस्य मूर्तिः अपि स्थापिता अस्ति । प्रभास-तीर्थे [[अहल्या]]<nowiki/>बाई-मन्दिरस्य समीपे एव [[काली|महाकाली]]<nowiki/>-मन्दिरम् अपि अस्ति ।
 
गणेशस्य, भद्रकाल्याः, [[विष्णुः|विष्णोः]] च मन्दिरं नगरे स्थितमस्ति । नगरस्य द्वारस्य समीपे गौरीकुण्ड-नामकः सरोवरः वर्तते । तस्य सरोवरस्य समीपे एकं प्राचीनं शिवलिङ्गम् अपि वर्तते<ref>{{cite web |title=सोमनाथ|url=http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A4%A8%E0%A4%BE%E0%A4%A5|publisher=http://hi.bharatdiscovery.org/|accessdate=17 March 2015}}</ref> ।
 
 
 
 
 
 
 
== मार्गाः ==
Line २१६ ⟶ २०६:
 
http://www.mapsofindia.com/gujarat/temples/somnath-temple.html
 
 
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्