"दत्तात्रेयः" इत्यस्य संस्करणे भेदः

त्त्वा
No edit summary
 
पङ्क्तिः १:
[[चित्रम्:Ravi Varma-Dattatreya.jpg|250px|thumb|right|भगवान् दत्तात्रेयः]]
'''दत्तात्रेयः''' भारतीयसनातनधर्मीयैः[[भारतम्|भारती]]य[[सनातनधर्म:|सनातनधर्मी]]यैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम्[[ब्रह्मा|ब्रह्मा]][[विष्णुः|विष्णु]][[शिवः|महेश्वरा]]णाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां[[अत्रिः|अत्र्य]]नसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं '''गुरुचरित्रम् ''' इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।
==जन्म ख्यातिः च==
दत्तात्रेयस्य जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । ७०सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डलस्य]] [[चन्द्रदोणपर्वतः|चन्द्रदोणपर्वतस्य]] प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः[[मैसूरु|मैसूरु]]महारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । [[गुजरात्राज्यम्|गुजरात्राज्यस्य]] गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।
 
==श्रीदत्तात्रेयस्य उपासनाविधिः==
"https://sa.wikipedia.org/wiki/दत्तात्रेयः" इत्यस्माद् प्रतिप्राप्तम्