"नेपालदेशस्य भूगोलम्" इत्यस्य संस्करणे भेदः

किञ्च
अभूत
पङ्क्तिः १:
नेपालदेशस्य भूगोलः बहुषु रूपगुणेषु युक्तः वर्तते। नेपालदेश एशिया महाद्वीपस्य मध्यक्षेत्रे अवस्थितस्य हिमालयपर्वतस्य दक्षिणभागे अवस्थितो वर्तते।तस्मिन् देशान्तरगते उच्चहिमशैलः, निम्नपर्वतः एवं गंगामैदानक्षेत्रःउच्चहिमशैलनिम्नपर्वतगंगामैदानक्षेत्राणी सन्ति ।
 
[[वर्गः:नेपालदेशः]]
"https://sa.wikipedia.org/wiki/नेपालदेशस्य_भूगोलम्" इत्यस्माद् प्रतिप्राप्तम्