"नवकलेबर २०१५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
=== नवकलेबरोत्सवः<br /> ===
'''नवकलेबरः''' भगवतः जगन्नाथस्य प्राचीनतमः उत्सवः वर्तते। अस्मिन्नुत्सवे भगवतां जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनानां प्राक्तनमूर्तीनां स्थाने नूतनमूर्तयः प्रतिष्ठाप्यन्ते। नवः कलेबरः = नवकलेवरः , अर्थात् जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनाः प्रक्तनशरीरं त्यक्त्वा नवशरीरं धरन्ति।<br />
परम्परानुसारं यस्मिन् वर्षे अधिकाषाढमसः संभवति तदा नवकलेवरोत्सवः परिपाल्यते। एतत् प्रायः ८ वर्षेषु अथवा ११ वर्षेषु अथवा १९ वर्षेषु संभवति। देवतानां मूर्तयः विशेषनिम्बवृक्षस्य दारुभिः क्रियन्ते। अतः भगवान् जगनानाथः 'दारु ब्रह्म'''दारुब्रह्म'''' इत्यपि कथ्यते। चैत्रमासे अस्योत्सवस्य आरम्भः भवति। इतः पूर्वम् अयमुत्सवः १७३३, १७४४, १७५२, १७७१, १७९०, १८०९, १८२८, १८३६, १८५५, १८७४, १८९३, १९१२, १९३१, १९५०, १९६९, १९७७, १९९६ वर्षेषु अभवत्। सम्प्रति २०१५ वर्षे अयमुत्सवः परिपाल्यते। यस्मिन् ३० लक्षाधिकाः भक्ताः भगवतो जगन्नाथस्य दर्शनेन चरितार्थाः भवन्तीति आशास्महे। <br />
==== '''२०१५ वर्षे नवकलेबरोत्सवस्य कार्यक्रमाः''' ====
* २९ मार्च २०१५ , रविवासर: - बनजाग यात्रा।
* ३० मार्च २०१५, सोमवासर: - देऊलीमठं प्रति यात्रा।
Line १२ ⟶ १३:
* १५ जून २०१५, सोमवासरः - ब्रह्मपरिवर्तनम्।
* १७ जुलै २०१५, शुक्रवासरः - नवयौवनदर्शनम् ।
'''* १८ जुलै २०१५, शनिवासरः - रथयात्रा ।'''
* २२ जुलै २०१५, बुधवासरः - हीरपञ्चमी ।
* २६ जुलै २०१५, रविवासरः - बाहुडायात्रा ।
Line १९ ⟶ २०:
* ३० जुलै २०१५, गुरुवासरः - नीलाद्रिभोजः ।
 
'''अग्रिमः नवकलेवरोत्सवःनवकलेबरोत्सवः २०३५ वर्षे परिपालयिष्यते।'''
"https://sa.wikipedia.org/wiki/नवकलेबर_२०१५" इत्यस्माद् प्रतिप्राप्तम्