"मध्यमाञ्चलविकासक्षेत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
'''मध्यमाञ्चलविकासक्षेत्रम्''' [[नेपालदेशस्य_प्रशासनिकविभाजनम्|नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु ]] पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि [[पूर्वाञ्चलम्]] पश्चिमदिशि [[पश्चिमाञ्चलम्]] स्तः एवं उत्तरे [[चीनदेशः]]स्य [[तिब्बत]] दक्षिणे च [[भारतदेशः]]स्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः [[काठमाण्डू|काष्ठमण्डपे]] विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।
[[file:Bagmati-river.jpg|200px|right|thumb|मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं [[बागमती नदी]] ]]
==मध्यमाञ्चलस्य अञ्चलमण्डलनामावली==
{| class = "wikitable"
! [[जनकपुर अञ्चलम्]]!! [[बागमती अञ्चलम्]]!![[नारायणी अञ्चलम्]]
"https://sa.wikipedia.org/wiki/मध्यमाञ्चलविकासक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्