"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
}}
 
मौर्यसाम्राज्यं प्राचीनभारतस्यप्राचीन[भारतम्|भारत]]स्य विशालसाम्राज्यं आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण[[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्ये]]ण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम्[[पाटना|पाटलिपुत्र]]पुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः [[अशोकः|अशोकः]] कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशोकः [[बौद्धधर्मः|बौद्धधर्मं]] स्वीकृतवान्। अस्मिन् काले [[चाणक्यः|कौटिल्येन]] [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रम्]] अपि लिखितम्। अशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
पङ्क्तिः २३:
== चाणक्यः चन्द्रगुप्तश्च ==
{{Main|चन्द्रगुप्तमौर्यः}} {{Main|चाणक्यः}}
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्यस्य आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः शाक्यकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिं विजित्य तक्षशीलायाम् अभिषिक्तः जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव [[मृच्छकटिकम्|मृच्छकटिके]] वर्णिता।
 
== बिन्दुसारः ==
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्