"विळुप्पुरमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४४:
अस्मिन् मण्डले इतिहासप्रसिद्धानि बहूनि वीक्षणीयस्थलानि सन्ति। १५०० वर्षेभ्यः अपि पुरातनानि स्मारकाणि अपि अत्र सन्ति। राज्ञः महेन्द्रवर्मपल्लवस्य प्रथमः गुहादेवालयः जिञ्जीसमीपं मन्दगपाट्टुग्रामे अस्ति। तेनैव महेन्द्रवर्मणा निर्मितः बृहदाकारकः शत्रुमल्लेश्वरस्य आलयः जिञ्जीदुर्गस्य समीपे तलवानूरुग्रामे अस्ति।
 
===वीडूरजलबन्धः===
===वीडूरुजलबन्धः===
अयं जलबन्धः दिण्डिवनंतिण्डिवनं, विऴुप्पुरंराजमार्गस्य समीपे अस्ति । अत्र बालानां क्रीडावनम् अपि अस्ति।
 
===गोमुखीजलबन्धः===
"https://sa.wikipedia.org/wiki/विळुप्पुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्