"मल्लिकार्जुनः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
एतत् अपि क्षेत्रं द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् । एतत् [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] [[कर्नूलमण्डलम्कर्नूलुमण्डलम्|कर्नूलमण्डले]] [[श्रीशैलपर्वतः|श्रीशैलपर्वस्य]] उपरि अस्ति । एतत् क्षेत्रं "दक्षिणकाशी" इति उच्यते । एतत् क्षेत्रं [[कृष्णानदी|कृष्णानद्याः]] तीरे अस्ति । कृष्णा अस्मिन् स्थाने "पातालगङ्गा" इति उच्यते । [[महाभारतम्|महाभारते]], [[शिवपुराणम्|शिवपुराणे]], [[पद्मपुराणम्|पद्मपुराणे]] च अस्य क्षेत्रस्य वर्णनं कृतम् अस्ति । अत्रत्यः देवः "मल्लिकार्जुनः" । अस्य मल्लिकार्जुनस्य पूजया [[अश्वमेधयागः|अश्वमेधयागस्य]] फलं प्राप्यते इति वदति महाभारतम् । श्रीशैलस्य दर्शनमात्रेण एव सर्वाणि कष्टानि परिहृतानि भवन्ति, जनन-मरणचक्रतः अपि मुक्तिः प्राप्यते इति विश्वासः अस्माकम् ।
"श्रीशैलशिखरं दृष्ट्वा...........
"https://sa.wikipedia.org/wiki/मल्लिकार्जुनः" इत्यस्माद् प्रतिप्राप्तम्