"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

साहाय्यं
{{भारतस्य राष्ट्रपतिक्रमः|शीर्षकम्=भारतस्य राष्ट्रपतयः |पूर्वतनः=आर् वेङ्कटरामन् |अग्रिमः=[[
पङ्क्तिः ६६:
ये ममकृते प्रतीक्षमाणाः सन्ति तेभ्य: मम सन्तोषम् प्रकटयामि । एतावता ७ लक्षम् मतानि प्राप्तानि सन्ति । इतोपि एकप्रान्तस्य फलम् ज्ञातव्यम् अस्ति । माम् एतस्यै भारतस्य उन्नतपदव्यै ये चितवन्त: तेभ्य: मम हृदयपूर्ण धन्यवादा: । अहम् एतस्य देशस्य जनेभ्यः अधिकम् प्राप्तवान् । एतस्य देशस्य सम्रक्षणार्थम्, जनानाम् विश्वासता प्राप्त्य़र्थम् कार्यम् करोमि इति ।
मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान् । सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति । सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति ।
 
{{भारतस्य राष्ट्रपतिक्रमः|शीर्षकम्=[[भारतस्य राष्ट्रपतयः]] |पूर्वतनः=[[प्रतिभा पाटिल]] |अग्रिमः=---}}
 
{{भारतस्य राष्ट्रपतयः}}
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्