"सरदारसरोवरजलबन्धः" इत्यस्य संस्करणे भेदः

<center>
First Word
पङ्क्तिः ६३:
| extra =
}}
'''सरदारसरोवरजलबन्धः''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|s|ə|r|ə|d|aː|r|ə|s|ə|r|oː|v|ə|r|ə|dʒ|ə|l|ə|b|ə|n|ð|ə|h}}) ({{lang-gu|સરદાર સરોવર ડેમ}}, {{lang-hi|सरदार सरोवर डेम्}}) [[गुजरातराज्य]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]], अपि तु [[भारत]]स्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम “नर्मदायोजना” इति । एतस्मात् जलबन्धादेव [[गुजरातराज्यम्|गुजरातराज्यस्य]] विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन [[नर्मदा]]याः जलं गच्छति । “[[गुजरातराज्यम्|गुजरातराज्यस्य]] विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते” इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे (५/४/१९६१) दिनाङ्के एतस्याः योजनायाः शिलान्यासं [[प्रधानमन्त्री]] [[नेहरू]] अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलदस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियान् बृहत् अस्ति इति । ([[भारत]]देशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)
 
== भौगोलिकस्थितिः ==
"https://sa.wikipedia.org/wiki/सरदारसरोवरजलबन्धः" इत्यस्माद् प्रतिप्राप्तम्