"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

{{तलं गच्छतु}}
First Word
पङ्क्तिः ७८:
| footnotes =
}}
'''उत्तराखण्डराज्यं''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|ʊ|t|t|ə|r|aː|k|h|ə|n|d|ə|r|aː|dʒ|j|ə|m}}) ({{lang-hi|उत्तराखण्ड राज्य}}, {{lang-en|Uttarakhand State}}) [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य [[२०००]] तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] रचनार्थं [[हिमालयः|हिमालयपर्वत]]प्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] अस्ति । अस्य राज्यस्य नाम [[२००७]] तमे संवत्सरे 'जनवरी'-मासे '''उत्तराञ्चलात्''' '''उत्तराखण्डः''' इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः [[नैनिताल्]] नगरे अस्ति ।
{{लघुचतुर्धाम}}
 
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्