"परिवहनम्" इत्यस्य संस्करणे भेदः

First Word
पङ्क्तिः २:
<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति -->
[[चित्रम्:BW Fjord an Glameyer Stack 2007-12-15.JPG|thumb|right|200px|]]
'''परिवहनम्''' ({{IPA audio link|परिवहनम्.ogg}} {{IPAc-en|ˈ|p|ə|r|ɪ|v|ə|h|ə|n|ə|m}}) ({{lang-hi|परिवहन}}, {{lang-en|Transportation}}) अर्थात् वस्तूनां, व्यक्तीनां च एकस्थानात् अन्यत्र वहनम् इति । प्राकृतिकसंसाधनानाम् आर्थिकक्रियाकलापानाम् आपणानाम् एकस्मिन् स्थाने एव प्राप्तिः दुर्लभा । उत्पादनकेन्द्राणाम् उपभोगकेन्द्रैः सह संयोगः परिवहनेन, सञ्चारेण, व्यापारेण च भवति । प्रत्येकेषु प्रदेशेषु तत्रत्यानाम् आवश्यकानां वस्तूनाम् उत्पादनम् अत्यधिकं भवति । तादृशानां वस्तूनां व्यापारः विनिमयश्च परिवहनसञ्चारयोः आधारितः भवति । तथैव जीवनस्य स्तरः, गुणवत्ता च दक्षपरिवहनसञ्चारव्यापारेषु आधारिता भवति । प्रारम्भिकावस्थायां परिवहनसञ्चारयोः एकमेव साधनमासीत् । किन्तु साम्प्रते काले द्वयोः स्वरूपं स्पष्टं, विशिष्टं च वर्तते । परिवहनेन उत्पादनकेन्द-उपभओगकेन्द्रयोः कृते योजकः, वाहकश्च प्राप्यते । तेन माध्यमेन व्यापारः क्रियते ।
 
व्यक्तीनां, वस्तूनां च एकस्थलात् अन्यस्थलप्राप्तिः परिवहनेन भवति । परिवहने मनुष्याणां, पशूनां, विभिन्नयानानां च उपयोगः भवति । गमनागमनस्य प्रक्रिया स्थले, जले, वायौ च भवति ।
"https://sa.wikipedia.org/wiki/परिवहनम्" इत्यस्माद् प्रतिप्राप्तम्