"वायुः" इत्यस्य संस्करणे भेदः

(लघु) added Category:वायुः using HotCat
First Word
पङ्क्तिः २:
<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति -->
[[चित्रम्:Air Bending theory.JPG|thumb|right|200px|वायोः गुह्यस्वरूपम्]]
'''वायुः''' ({{IPA audio link|वायुः.ogg}} {{IPAc-en|ˈ|v|aː|j|ʊ|h|ʊ}}) ({{lang-hi|वायु}}, {{lang-en|Air}}) अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=भौतिक भूगोल के सिद्धान्त, |publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174505318|page=81|year=2006 }}</ref>
 
[[पृथ्वी|पृथिव्याः]] परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं [[वायुमण्डलम्|वायुमण्डलं]] कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । [[सूर्य]]स्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे [[सूर्य]]किरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=हमारा पर्यावरण|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174507485|page=20|year=2007 }}</ref>
"https://sa.wikipedia.org/wiki/वायुः" इत्यस्माद् प्रतिप्राप्तम्