"ॐ" इत्यस्य संस्करणे भेदः

No edit summary
Replacing Om.svg with File:AUM_symbol,_the_primary_(highest)_name_of_the_God_as_per_the_Vedas.svg (by CommonsDelinker because: File renamed: Replace meaningless letters with description of image.).
पङ्क्तिः १:
{{हिन्दुधर्मः}}
[[चित्रं:OmAUM symbol, the primary (highest) name of the God as per the Vedas.svg‎|thumb|right|150px|ॐ]]
'''ॐ''' अथवा '''ॐ-कारः''' (अपरशैल्या '''ओङ्कारः''')[ अ+ उ+म् ]। '''प्रणवः''' '''त्र्यैक्षरं''' वा [[हिन्दुधर्मः|हिन्दुधर्मस्य]] पवित्रतमं प्रतीकचिह्नम् । इदं हिन्दुदर्शनस्य परब्रह्मणः वाचकम् <ref>[[तैत्तिरीयोपनिषत्]], प्रथमोध्यायः, अष्टमः अनुवाकः, प्रथमश्लोकः</ref> । [[स्वामी विवेकानन्दः|स्वामी विवेकानन्दस्य]] मतानुसारं, ॐ-कारः “समग्रस्य ब्रह्माण्डस्य प्रतीकः, ईश्वरस्याऽपि प्रतीकः ।”<ref>स्वामी विवेकानन्दस्य वाणी ओ रचना, चतुर्थखण्डः, उद्बोधन कार्यालय, [[कोलकाता]], १९६४, पृ. ११४</ref> [[श्रीरामकृष्णपरमहंसः]] अस्मिन् विषये उवाच-, “...ॐ-कारतः ‘ॐ [[शिवः]]’, ‘ॐ [[काली]]’, ‘ॐ [[कृष्णः]] इत्यादयः आगतः” <ref>श्रीश्रीरामकृष्णकथामृत, अखण्ड, श्रीम-कथित, उद्बोधन कार्यालय, [[कोलकाता]], १९८६-८७, पृ. ३५९</ref> । ॐ-कारः [[बौद्धधर्मः|बौद्धधर्मे]] तथा [[जैनधर्मः|जैनधर्मेऽपि]] पवित्रप्रतीकत्वेन मन्यते ।
 
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्