"महाजनपदाः" इत्यस्य संस्करणे भेदः

Removing "EpicIndiaCities.jpg", it has been deleted from Commons by Pitke because: Per c:Commons:Deletion requests/File:EpicIndiaCities.jpg.
पङ्क्तिः ४४:
[[तत्त्वशस्त्रम्|तत्त्वशस्त्रस्य]] प्रथमावस्था इत्याख्यानाम् [[उपनिषत्|उपनिषदां]] रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले [[बौद्धधर्मः|बौद्ध]]-[[जैनधर्मः|जैनधर्मौ]] अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः [[मध्यएषिया]], [[पूर्वएषिया]], [[टिबेट्]], [[श्रीलङ्का]], [[आग्नेयएषिया]]पर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । [[पर्षिया]]-[[ग्रीस्|ग्रीस]]देशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।
 
[[File:EpicIndiaCities.jpg|right|thumb|200px| प्राचीनभारतस्य पुर्यः]]महाजनपदाः प्राचीनभारतस्य साम्राज्यानि आसन् । षोडश जनपदाः आसन् । ते ;
<div class="references" style="-moz-column-count:3; column-count:3;">
#[[अङ्गः]]
"https://sa.wikipedia.org/wiki/महाजनपदाः" इत्यस्माद् प्रतिप्राप्तम्