"कोचबिहारमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७७:
== इतिहासः ==
[[चित्रम्:Coochbehar royal seal.jpg|thumb|left|कोचबिहारस्य राज्ञः प्रतीकचिह्नम्]]
वर्तमानं कोचबिहारमण्डलम् अतीतकाले वृहत्तरस्य कामरूपराज्यस्य प्रदेशः आसीत् । १७७२ तमे वर्षे कोचबिहारमण्डलं ब्रिटिशभारतस्य एकं करदराज्यम् अभवत् । १९४९ तमे संवत्सरे तदानीन्तनः राजा ''जगद्दीपेन्द्र नारायण'' स्वराज्यमिदं(कोचबिहारमण्डलम्) भारतस्य[[भारतम्|भारत]]स्य सर्वकाराय दत्तवान् । १९५० तमे वर्षे ''कोचबिहार'' इति स्थलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गस्य]] मण्डलरूपेण आख्यायितम् आसीत् । <ref name=Yojana/>{{Rp|४७}}
 
कामारूपराज्यस्य अंशरूपेण स्थलमिदं यदा आसीत्, तदानीं अस्य अन्तर्भावः 'कामाता' इति प्रदेशे आसीत् ।
"https://sa.wikipedia.org/wiki/कोचबिहारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्