"कोचबिहारमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८२:
 
==भूगोलम्==
समग्रकोचबिहारमण्डलं समभूमिप्रदेशे अन्तर्भवति । परन्तु विशेषतः अस्य मण्डलस्य दिनहाटाप्रदेशः अवतलभूमियुक्तप्रदेशेषु अन्तर्भवति । कोचबिहारमण्डलस्य सर्वोच्चभूस्थलं भवति शीतलकुचिप्रदेशः । हिमालयपार्वत्यश्रेण्याः[[हिमालयः|हिमालय]]पार्वत्यश्रेण्याः पाददेशे मण्डलमिदं अवस्थितम् । अस्मिन् मण्डले एकाधिकाः विशालाकाराः ह्रदाः सन्ति ।<ref name=Yojana/>{{Rp|४७-४८}}
 
===नदनद्यः===
"https://sa.wikipedia.org/wiki/कोचबिहारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्