"सुशील कोइराला" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १२:
}}
 
'''सुशील कोइराला''' नेपालदेशस्य प्रधानमन्त्री, वरिष्ठ राजनीतिज्ञः एवं प्रजातन्त्रयोद्धा च अस्ति । स [[नेपाली कांग्रेस]] पार्टी सभापतिः पदे स्थितवान्। <ref name="ekantipur.com">http://www.ekantipur.com/np/2067/6/6/full-news/318186/</ref> पिता बोधप्रसादस्य एवं माता कुमुदिन्याः ज्येष्ठपुत्ररूपेण सन् १९३९ तमे वर्षे सुशील कोइराला अस्य जन्म नेपाल देशस्य विराटनगरे अभवत् । स अनेकदशकेषु लोकतन्त्र प्राप्त्यर्थं संघर्षरतः आसित्। संघर्षकाले बहुबर्षाणि भारतदेशे निवासितः । तेन भारतदेशस्य बहुषु करागारेषु बन्दिबन्दिजीवनं जीवनं व्यातितःव्यातितम्
 
{{stub}}
"https://sa.wikipedia.org/wiki/सुशील_कोइराला" इत्यस्माद् प्रतिप्राप्तम्