"लक्ष्मीप्रसाद देवकोटा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{कविः
लक्ष्मीप्रसाद देवकोटा [[नेपालम्|नेपालदेशस्य]] महाकविः आसीत्। अस्य जन्म नेपालदेशस्य काष्ठमण्डप [[काठ्माण्डू]] नगरे विक्रमस्य १९६६ तमे वर्षे अभवत् । नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोऽस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रण्यस्ति ।
| नाम =
| जन्म =
| मरणम् =
| भावचित्रम् =
| कालः = विक्रमशकः
| जन्मस्थानम् = [[नेपाल]]
| मरणस्थानम् =
| भाषा =[[नेपाली]]
| विभागः =
| काव्यनाम =
| आश्रयदाता =
| आवासस्थानम् =
| प्रमुखकृतयः =
| पिता =
| माता =
| पुत्रः =
}}
'''लक्ष्मीप्रसाद देवकोटा''' [[नेपालम्|नेपालदेशस्य]] महाकविः आसीत्। अस्य जन्म नेपालदेशस्य काष्ठमण्डप [[काठ्माण्डू]] नगरे विक्रमस्य १९६६ तमे वर्षे अभवत् । नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोऽस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रण्यस्ति ।
 
==रचनाकाैशलम्==
कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते ।
"https://sa.wikipedia.org/wiki/लक्ष्मीप्रसाद_देवकोटा" इत्यस्माद् प्रतिप्राप्तम्