"भ्रमरोगः" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य भ्रमरोग: पृष्ठं भ्रमरोगः प्रति स्थानान्तरितम्: ः
No edit summary
पङ्क्तिः ४०:
व्याधेः कारणं दोषदूष्यसम्मूर्च्छना।तस्य नाशः प्रथमतया कर्तव्यः।यदि कुपितदोषः शान्तः भवति तथा विगुणदूष्यं प्राकृतं भवति तर्हि एषः नाशः सम्भवेत्। तदर्थं चिकितस्यायां मधुररसात्मकं, मधुरविपाकात्मकं, शीतवीर्यात्मकं, स्निग्धगुरुस्थिरश्लक्ष्णमृदुगुणात्मकं द्रव्यम् आवश्यकम्।एतादृशं द्रव्यं वातमपि शमयति, मज्जानमपि पोषयति।<br>
[[वर्गः:वैद्यविज्ञानम्]]
[[वर्गः:रोगाः]]
"https://sa.wikipedia.org/wiki/भ्रमरोगः" इत्यस्माद् प्रतिप्राप्तम्