"राजीवलोचनमन्दिरम्" इत्यस्य संस्करणे भेदः

भारते छत्तीस् गड् राज्ये राजीम् इति नगरे महा... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
भारते छत्तीस् गड् राज्ये [[राजीम्]] इति नगरे महानद्याः त्रिवॅणी सम्गमस्थानस्य तटे प्रसिद्धः राजीवलॉचन मन्दिरः वर्तते। अतीवपुरातनमिदम् देवस्थानम्। अस्य देवस्थानस्य चरित्रमधिकृत्य द्वे शिलालिखिते अस्मिन् ऍव क्षेत्राम्कणे लब्धे। तत्र प्रथानतया प्राकाराः प्रमुखाः
# राजीवलॉचनः
#जगन्नाथ्ः
#राजॅश्वर्
#दानॅश्वर्
#वराह
#वामन
# नृसिम्हः
#भक्तिमाता
#बदरी नाथ्
 
==चरित्रम्==
==वास्तुशिल्पः==
"https://sa.wikipedia.org/wiki/राजीवलोचनमन्दिरम्" इत्यस्माद् प्रतिप्राप्तम्