"राजीवलोचनमन्दिरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Rajivalochan mandir- rajeevlochan temple.JPG|thumb|राजीवलॉचन मन्दिरः]]
भारते छत्तीस् गड् राज्ये [[राजीम्]] इति नगरे महानद्याः त्रिवॅणी सम्गमस्थानस्य तटे प्रसिद्धः राजीवलॉचन मन्दिरः वर्तते। अतीवपुरातनमिदम् देवस्थानम्। अस्य देवस्थानस्य चरित्रमधिकृत्य द्वे शिलालिखिते अस्मिन् ऍव क्षेत्राम्कणे लब्धे। तत्र प्रथानतया प्राकाराः प्रमुखाः
# राजीवलॉचनः
Line १३ ⟶ १४:
==वास्तुशिल्पः==
पुरातन वास्तुशैल्याः मकुटॉदाहरणमिदम् देवालयः। शिलायाम् रचितानि अनेकानि बिम्बानि, अत्र द्रषटुम् शक्यते। राजीवलॉचन देवस्य गर्भग्गृहद्वारः एव वास्तुनिर्मितेः अनितरः उदाहरणः। तत्रस्थस्तभाः अपि दर्षनीयाः ऍव। भगवान् विष्णॉः दशानाम् अवताराणामपि चित्रणम् अत्र ऍकस्मिन् द्वारफलके द्रष्टुम् शक्यते। अत्रत्य नरसिम्हस्य शिल्पः अन्केनिविष्ट हिरण्यकशिपॉः वक्षसि नखान् प्रवॅशयन् भवति। तादृशम ऍकम् शिल्पम् अन्यत्र कुत्रापि अस्तिवा इति सम्शयः।
{{commons|Category:Rajivalochan_mandir,_Rajim}}
"https://sa.wikipedia.org/wiki/राजीवलोचनमन्दिरम्" इत्यस्माद् प्रतिप्राप्तम्