"उपनिषद्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा उपनिषदः इत्येतत् उपनिषद् इत्येतत् प्रति चालितम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
[[Image:Rigveda MS2097.jpg|thumb|300px| उपनिषदः तालपत्रम्]]
वेदान्ता उपनिषद् इत्याख्यायन्ते । उपनिषच्छब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादका वेदभागा '''उपनिषदः''' कथ्यन्ते । मुक्तिकोपनिषदि उपनिषदां संख्या १०८ इति कथिता । त् अत्रतत्र १० उपनिषदः ऋग्वेदसम्बध्दाःऋग्वेदसम्बद्धा:, १९ उपनिषदः शुक्लयजुर्वेदसम्बध्दाःशुक्लयजुर्वेदसम्बद्धा:, ३२ कृष्णयजुर्वेदसम्बध्दाःकृष्णयजुर्वेदसम्बद्धा:, १६ सामवेदसम्बध्दाःसामवेदसम्बद्धा:, ३१ अथर्ववेदसम्बध्दाःअथर्ववेदसम्बद्धा: । वेदान्ताचार्या एतासूपनिषत्सु कतिचनोपनिषदः स्वमतानुसारिव्याख्यया भूषितवन्तः । तासु दशोपनिषदः प्रसिध्दाः –ईश –केन- क्ठकठ-प्रश्न-मुण्ड –माण्डूक्यमुण्डक–माण्डूक्य – तैत्तिरीय –ऐतरेय –छान्दोग्य- बृहदारण्यकोपनिषदः । श्वेताश्वतरोपनिषदेकादश्यपि प्रसिध्दाप्रसिद्धा
कतिचनोपनिषदो गद्यात्मिकाः, कतिचन पद्यात्मिकाः कतिचन गद्यपद्योभयात्मिकाश्च । आसामुपनिषदां रचनाकालो भिन्नभिन्नः , परं प्रसिध्दाःप्रसिद्धा: कतिचनोपनिषदो बुध्दकालात्प्राचीनबुद्धकालात्प्राचीना एवेति सर्वसम्मतम् । उपनिषदो भारतीयाध्यात्मविद्याया ज्वलन्ति रत्नानि । महर्षयो यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वान्यत्र वर्णितानि । सप्तदशशतके दाराशिकोहनामा शाहजहांनाम्नः यवनसम्राजः पुत्रः ५० सङ्ख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानुवादितवान् ।
‘शोपेन होवेर’ (Shopen Hower) नामा प्रसिध्दो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म । सम्प्रत्यपि पाश्चात्त्येषूपनिषदांपाश्चात्येषूपनिषदां महान् प्रभावो विद्यते, प्रायः सर्वारवेवसर्वास्वेव सभ्यभाञास्वासामुपनिषदामनुवादोसभ्यभाषास्वासामुपनिषदामनुवादो जातः । भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता, ब्राह्मणम्, आरण्यकम्, '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः(वेदसारभूता) इति ख्याता च ।
 
===उपनिषन्नाम का ?===
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्