"क्रीडा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
मानवजीवने क्रीडाविनोदयोः अथवा खेलनकूर्दनयोः महत्त्वम् अतीव विशिष्टम् तथा तयोः स्थानं सर्वव्यापि विद्यते । आनन्द-ज्ञान-शक्तीनां त्रिवेण्यां स्नपयन्ती '''[[क्रीडा]]''' मानवमात्रं परिपोषयति । क्रीडया [[क्रीडकः]] शारीरिकं मानसिकं सामाजिकं च विकासं संसाधयितुं शक्नोति । धरणीपटले यदाप्रभृति मानवः स्वीयम् अस्तित्वम् उपयाति । तदाप्रभृति एव सः क्रीडायाः साहचर्यं समारभते । इत्थं खेलनप्रवृत्तेः शुभारम्भो जन्मनः पुरा एव भवतीति स्पष्टमेव । यतो हि –
[[दाक्षम्]]
:::मातुर्गर्भमुपागतः शिशुरहो ! लब्ध्वाऽऽत्मनश्चेतनां
:::मन्दं मन्दमुदस्य हस्तचरणान् खेलां विधत्ते पुरा ।
:::जन्मानन्तरमत्र बाल्यवयसि प्रीतः परैः खेलनैः
:::सर्वस्वं मनुते क्रमेण च पुनस्तामग्रिमे जीवने ॥४॥
 
जन्मनः कियत्कालानन्तरं बालः संज्ञां लभते । दृष्टेः श्रुतेश्च सत्तायां प्रवर्तितायां सत्यां तस्य पूर्वतनाः [[संस्काराः]] पुनर्नवतां दधाना मुखरीभवन्ति । खेला एव तदानीं तस्य सर्वस्वं भवति । यथा यथा शिशोः वयः वर्धते तथा तथा तदीयस्य वपुषो विकासोऽपि खेलनप्रवृत्त्या एव जायते । इयमेव विकासपरम्पराक्रमेण तस्मिन् सुतरां फलति । तत्र च –
[[आस्कन्द:]]
:::शारीरकं मानसिकं च पश्चात् सामाजिकं प्राप्य विकासमत्र ।
:::नानाविधैः क्रीडनकैः क्रमेण क्रीडां विद्यते शिशुकोऽनुरक्तः ॥५॥
 
किञ्च मानवः सांसारिकीषु चिन्तासु क्लान्तिम् अनुभवन् यदा आत्मानं खिन्नखिन्नमिव पश्यति तदा कियते चित् कालाय ततः मोक्तुं क्रीडायाः शरणं वृणुते । तदीयं मनः खेलने रतं सद् विश्रान्तिम् अनुभवति, शान्तिं श्रयति विस्मरति च विषमा विपत्तीः । मनोविश्रान्त्या स भूयोऽपि सोत्साहं स्वकर्मसु प्रवर्तते । अत एवोच्यते –
[[क्रिकेट]]
:::विना मनःशान्तिमहर्निशं जनो
:::दूनोऽधनो विह्वल एव तिष्ठति ।
:::ततः शरीरं भवतीह निष्क्रियं
:::रुग्णं तथान्ते मरणं च जायते ॥६॥
आरोग्यरक्षार्थमतो हि खेला, नित्यं मनुष्यैः समुपासनीया ।
व्यायामवृत्त्या च वपुर्विशद्य, स्थिरं दृढत्वं तरसाऽर्जनीयम् ॥७॥
 
मन्ये अस्मादेव कारणात् अस्माकं पूर्वजाः समाजस्य सांस्कृतिकीम् अभिरुचिं परिचाययन्तः सकलस्य मानववर्गस्य मनोरञ्जनसाधनं साधयन्तः पारिवारिकं जीवनं जीवयितुं शिक्षयन्तः शारीरकं मानसिकं बौद्धिकं सामाजिकं विकासं च बोधयन्तः क्रीडाविनोदप्रवृत्तिपरम्परां प्रावाहयन् ।
[[बेसबाल]]
 
इयं परम्परा पूर्वं कलायाः अङ्गत्वेन स्वीकृता । कला च '''कलयति स्वस्वरूपावेशेन तत्तद्वस्तु परिच्छिनत्तीति'''<sup>१</sup> व्युत्पत्त्या स्वीयं स्वरूपं स्वयमेव आविष्कुर्वती व्यराजत् । किञ्च '''व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा'''<sup>२</sup> – एतावता परमेश्वरस्य कर्तृत्वशक्तेः आविष्कर्त्री [[कला]] इति व्याख्याता । '''ज्ञान-शिल्प-विद्या-सत्यानुकरण-स्थापत्य-चित्र-नाट्य-सङ्गीतादि''' – विविधार्थेषु प्रयुज्यमानः कलाशब्दः
[[खेला:]]
: १. सौन्दर्य-माधुर्य-कोमलत्व-सुखप्रदातूत्वार्थकः
: २. शब्दकरणार्थकेन धातुना वाद्यविद्यावबोधकः
: ३. कड् = मत्तकरणार्थकतया डलयोगभेद-विधानेन प्रसन्नतापादकस्तथा
:४ कं = सुखं लाति = आदत्ते इति व्युत्पत्त्या सुखाधायकः प्रतिपादितः ।
 
==आधारः==
[[जलक्रीडा]]
अभिनवक्रीडातरङ्गिणी
 
[[द्वन्द्वयुद्धम्]]
 
[[लानम्‌]]
 
[[फुट्बाल्-क्रीडा]]
 
[[अपातकन्दुक:]]
 
[[वर्गः:क्रीडाविषयकः]]
[[वर्गः:Stubsश्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/क्रीडा" इत्यस्माद् प्रतिप्राप्तम्