"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
==हिन्दुधर्मे देवतापरिकल्पना==
[[हिन्दुधर्मः]] अपौरुषेयः अस्ति । अयं [[धर्मः]] जगति अन्यः धर्मः इव एकस्य ग्रन्थस्य आधारेण न वर्तते । अत्रत्यः समग्रः तत्त्वविचारः [[भगवद्गीता]]म् [[उपनिषदः]] च अनुसृत्य वर्तते इत्यतः तेषु विद्यमाना देवतापरिकल्पना अत्र अङ्गीक्रियते एव । यस्मिन् लोके वयं जीवामः ततः एव मनुष्याणां देवताकल्पना उद्भूता इत्येतत् अस्ति सहजम् । अनया दृष्ट्या हिन्दुधर्मे देवः अस्ति '''सृष्टिकर्ता''' । देवः जगतः सृष्टिं शून्यात् न करोति अपि तु आत्मनः करोति । सृष्टेः अनन्तरं सः स्वशक्त्या तस्य रक्षणं करोति । प्रत्येकस्य जनस्य अपेक्षानुगुणं न्यायान्यायविवेचनेन सः इदं जगत् निर्वहति । सः एव '''जगत्पालकः''' । एकस्य चक्रस्य अनन्तरं समस्तं जगत् विलयं याति । सः अस्ति '''लयकर्ता''' ।
परब्रह्मस्वरूप: मूलशक्ति:,आदिशक्ति:,जगज्जननी इत्यादिनामरूपै: निर्वाच्यते। तया सृष्ट्यादौ त्रिमूर्तय: सृष्टा:। चतुर्मुखब्रह्मा सृष्टिकार्ये,विष्णु: पालनकर्मणि,महेश्वर: लयकार्ये च नियुक्तवान् तया एव।
 
==गुणवैशिष्ट्यानि==
[[File:Brahma, Vishnu and Shiva seated on lotuses with their consorts, ca1770.jpg|350px|thumb|सपत्नीकाः ब्रह्म-विष्णु-महेश्वराः]]
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्