"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ९:
:'''यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥''' इति ।
'''ब्रह्म''' इत्येषा परिकल्पना अत्र विद्यते । अनादि-अनन्त-अखण्डं ब्रह्म । इदं सृष्ट्यतीतं वर्तते । सृष्टौ सर्वत्र च विद्यते । अस्य अवगमनम् एकेन पदेन उच्यते - 'नेति । नेति' (न इति) इति । सत्-चित्-आनन्द-स्वरूपः इति निर्दिश्यते । समग्रस्य अस्तित्वस्य प्रज्ञायाः आनन्दस्य च मूलं विद्यते अयम् ।
==बहुदेवतासिद्धान्तः '''उपासना च'''==
हिन्दुत्वे दृश्यमानम् अनेकदेवोपासनम् अथवा बहुदेवतासिद्धान्तः निगूढः एव तिष्ठति समीचीनदृष्ट्या यदि न अवगम्येत । अस्य सिद्धान्तस्य मुखत्रयं विद्यते ।
[[File:Indra deva.jpg|thumb|left|इन्द्रः]]
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्