"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १४:
===त्रिमूर्तयः===
ब्रह्मा-विष्णु-महेश्वराः एव त्रिमूर्तयः। एते परमप्रभोः ईश्वरस्य विभिन्नमुखाः इव कार्यं कुर्वन्ति ।
ब्रह्मा-रजोगुणप्रधान:,हंसवाहन:,हरिनाभीकमलासन:,सरस्वतीपति:,सत्यलोकवासी।
विष्णु:-सत्त्वगुणोपेत:,गरुडवाहन:,शेषशायी,लक्ष्मीरमण:,वैकुण्ठ/क्षीरसागरनिवासी।
महेश्वर:-तमोगुणप्रधान:,वृषभवाहन:,पार्वतीपति:,रजताद्रि/कैलास/श्मशानवासी,पिनाक(त्रिशूल)-डमरुहस्त:,गजचर्माम्बरधर:/दिगम्बर:,गङ्गाधर:,चन्द्रमौळि:,नागाभरण:,फालनेत्र:,त्र्यक्ष:,सोमसूर्याग्निलोचन:,भस्मभूषित:,नटराज:अन्तकान्तक:,रुद्र:,
महेश्वर:-तमोगुणप्रधान:,वृषभवाहन:,रजताद्रि
 
===गणेश-कुमारादयः===
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्