"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
==हिन्दुधर्मे देवतापरिकल्पना==
[[हिन्दुधर्मः]] अपौरुषेयः अस्ति । अयं [[धर्मः]] जगति अन्यः धर्मः इव एकस्य ग्रन्थस्य आधारेण न वर्तते । अत्रत्यः समग्रः तत्त्वविचारः [[भगवद्गीता]]म् [[उपनिषदः]] च अनुसृत्य वर्तते इत्यतः तेषु विद्यमाना देवतापरिकल्पना अत्र अङ्गीक्रियते एव । यस्मिन् लोके वयं जीवामः ततः एव मनुष्याणां देवताकल्पना उद्भूता इत्येतत् अस्ति सहजम् । अनया दृष्ट्या हिन्दुधर्मे देवः अस्ति '''सृष्टिकर्ता''' । देवः जगतः सृष्टिं शून्यात् न करोति अपि तु आत्मनः करोति । सृष्टेः अनन्तरं सः स्वशक्त्या तस्य रक्षणं करोति । प्रत्येकस्य जनस्य अपेक्षानुगुणं न्यायान्यायविवेचनेन सः इदं जगत् निर्वहति । सः एव '''जगत्पालकः''' । एकस्य चक्रस्य अनन्तरं समस्तं जगत् विलयं याति । सः अस्ति '''लयकर्ता''' ।
परब्रह्मस्वरूप:परब्रह्मस्वरूपः मूलशक्ति:मूलशक्तिः,आदिशक्ति:आदिशक्तिः,जगज्जननी इत्यादिनामरूपै:इत्यादिनामरूपैः निर्वाच्यते। तया सृष्ट्यादौ त्रिमूर्तय:त्रिमूर्तयः सृष्टा:।सृष्टाः। चतुर्मुखब्रह्मा सृष्टिकार्ये,विष्णु:विष्णुः पालनकर्मणि,महेश्वर:महेश्वरः लयकार्ये च नियुक्तवान् तया एव।
 
==गुणवैशिष्ट्यानि==
पङ्क्तिः १४:
===त्रिमूर्तयः===
ब्रह्मा-विष्णु-महेश्वराः एव त्रिमूर्तयः। एते परमप्रभोः ईश्वरस्य विभिन्नमुखाः इव कार्यं कुर्वन्ति ।
ब्रह्मा-रजोगुणप्रधान:रजोगुणप्रधानः,हंसवाहन:हंसवाहनः,हरिनाभीकमलासन:हरिनाभीकमलासनः,सरस्वतीपति:सरस्वतीपतिः,सत्यलोकवासी।
विष्णु:विष्णुः-सत्त्वगुणोपेत:सत्त्वगुणोपेतः,गरुडवाहन:गरुडवाहनः,शेषशायी,लक्ष्मीरमण:लक्ष्मीरमणः,वैकुण्ठ/क्षीरसागरनिवासी।
महेश्वर:महेश्वरः-तमोगुणप्रधान:तमोगुणप्रधानः,वृषभवाहन:वृषभवाहनः,पार्वतीपति:पार्वतीपतिः,रजताद्रि/कैलास/श्मशानवासी,पिनाक(त्रिशूल)-डमरुहस्त:डमरुहस्तः,गजचर्माम्बरधर:गजचर्माम्बरधरः/दिगम्बर:दिगम्बरः,गङ्गाधर:गङ्गाधरः,चन्द्रमौळि:चन्द्रमौळिः,नागाभरण:नागाभरणः,फालनेत्र:फालनेत्रः,त्र्यक्ष:त्र्यक्षः,सोमसूर्याग्निलोचन:सोमसूर्याग्निलोचनः,भस्मभूषित:भस्मभूषितः,नटराज:अन्तकान्तक:नटराजःअन्तकान्तकः,रुद्र:रुद्रः,
 
===गणेश-कुमारादयः===
पङ्क्तिः ३४:
*[[महेशः]]
|
वैदिक देवा:देवाः
*[[अग्‍निः]]
*[[इन्‍द्रः]]
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्