"कन्नडभाषा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
|mapcaption=Distribution of native Kannada speakers in India<ref>http://www.columbia.edu/itc/mealac/pritchett/00maplinks/overview/languages/himal1992max.jpg</ref>
}}
भारतदेशस्य[[भारतम्|भारत]]देशस्य दक्षिणराज्येषु अन्यतमम् अस्ति [[कर्णाटकराज्यम्|कर्णाटकम्]] । कर्णाटकस्य प्रादेशिकभाषायाः नाम '''कन्नड'''(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
 
== परिचयः ==
पङ्क्तिः २७:
 
== वर्धनम् ==
दक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा[[तमिऴ्|तमिलु]]भाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते ।
कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -
:पूर्वहळगन्नड - अनिश्चितकालात् ७ शतकपर्यन्तम्
पङ्क्तिः ३७:
== भौगोलिकव्याप्तिः ==
 
कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने[[अमेरिकासंयुक्तराज्यम्|अमेरिका]]संयुक्तसंस्थाने [[इङ्ग्लेण्ड्|इङ्ग्लेण्ड्देशे]] च कन्नडजनानां सङ्ख्या अधिका अस्ति ।
 
== अधिकृतमान्यता ==
"https://sa.wikipedia.org/wiki/कन्नडभाषा" इत्यस्माद् प्रतिप्राप्तम्