"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १६:
ब्रह्मा-रजोगुणप्रधानः,हंसवाहनः,हरिनाभीकमलासनः,सरस्वतीपतिः,सत्यलोकवासी।
विष्णुः-सत्त्वगुणोपेतः,गरुडवाहनः,शेषशायी,लक्ष्मीरमणः,वैकुण्ठ/क्षीरसागरनिवासी।
महेश्वरः-तमोगुणप्रधानः,वृषभवाहनः,पार्वतीपतिः,रजताद्रि/कैलास/श्मशानवासी,पिनाक(त्रिशूल)-डमरुहस्तः,गजचर्माम्बरधरः/दिगम्बरः,गङ्गाधरः,चन्द्रमौळिः,नागाभरणः,फालनेत्रः,त्र्यक्षः,सोमसूर्याग्निलोचनः,भस्मभूषितः,नटराजःअन्तकान्तकः,रुद्रः,रुद्रः।
 
===गणेश-कुमारादयः===
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्