"पेरम्बलूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७७:
}}
 
'''पेरम्बलूरुमण्डलं''' (Perambalur District) (तमिऴ्: பெரம்பலூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य[[भारतम्|भारत]]स्य [[तमिळनाडुराज्यम्|तमिऴ्नाडुराज्य]]स्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पेरम्बलूरुपत्तनम् । इदं मण्डलं तमिऴ्नाडुराज्यस्य मध्यभागे विद्यमानं, सर्वासु दिशासु भूमिभागेन आवृतं च । इदं मण्डलं [[१९९५]] तमवर्षस्य नवेम्बर्‌मासस्य प्रथमदिनाङ्के [[तिरुच्चिरापळ्ळिमण्डलम्|तिरुचिराप्पळ्ळिमण्डलात्]] विभक्तम् । अस्य मण्डलस्य जनसंख्या राज्ये न्यूनतमम् ।
 
==भौगोलिकम्==
पेरम्बलूरुमण्डलस्य विस्तारः [[१७५२]] चतुरश्रकिलोमीटर् । अस्य उत्तरभागे [[कडलूरुमण्डलम्|कडलूरुमण्डलम्]], दक्षिणे तिरुचिराप्पळ्ळिमण्डलम्, पूर्वदिशे [[तञ्जावूरुमण्डलम्|तञ्जावूरुमण्डलम्]], पश्चिमे [[नामक्कलमण्डलम्|नामक्कलमण्डलं]] तथा तिरुचिराप्पळ्ळिमण्डलम् अस्ति ।
इदं मण्डलं दक्षिणसमभूमौ अस्ति । अत्रत्यः वायुगुणः सामिशुष्कः । मृत्तिका प्रायेण रक्तमृत्तिका कृष्णमृत्तिका च । मण्डले वार्षिकवृष्टिप्रमाणं ९०८ मिल्लीमीटर् ।
[[कावेरीनदी|कावेरीनदी]] अस्य मण्डलस्य प्रमुखा नदी । तथापि ६८% कृषिः कूपाधारेण एव प्रचलति ।
 
==जनसंख्या==
"https://sa.wikipedia.org/wiki/पेरम्बलूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्