"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
}}
 
'''श्रीराघवेन्द्रस्वामिपादाः''' (Raghavendra Swami) (१५९५-१६७१), सनातनधर्मस्य[[सनातनधर्म:सनातनधर्म]]स्य माध्वमतसंन्यासिषु[[द्वैतदर्शनम्|माध्वमत]]संन्यासिषु प्रमुखाः। तॆ |मध्वाचार्याणां अनुयायिनः भूत्वा मध्वमतं मध्वसिद्धान]] प्रतिपादितवान् । प्रह्लादस्य तृतीयःअवतारः अस्ति श्रीराघवेन्द्रः। द्वितीयः अवतारः [[व्यासरायः|श्रीव्यासरायः]] । राघवेन्द्रस्वामिनां भक्ताः, एतं रायः, गुरुरायः, गुरुराजः इति आह्वयन्ति । एतस्य मूलवृन्दावनं (सशरीरम्) [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] [[तुङ्गभद्रा|तुङ्गानदीतटे]] विद्यमाने [[मन्त्रालयम्|मन्त्रालयक्षेत्रे]] अस्ति । [[कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुतः]] सामान्यतः एकघण्टां यावत् प्रवासः । अत्र सहस्राधिकभक्ताः आगछन्ति । श्रावणमासस्य कृष्णपक्षे प्रतिपत्तः तृतीयातिथिपर्यन्तम् '''आराधनमहोत्सवः''' आचर्यते ।
==पूर्वाश्रमः==
राघवेन्द्रस्वामिनः पूर्वाश्रमस्य नाम वेङकटनाथः। (वेङ्कण्णभट्टः ,वेङ्कटाचार्यः इत्यपि आह्वयन्ति स्म) । एतस्य पितुः नाम तिम्मण्णभट्टः, मातुः नाम गोपिकाम्बा । तिम्मण्णभट्टस्य पितामहस्य नाम कृष्णभट्टः । कृष्णभट्टः वीणावादने परिणतः आसीत् । विजयनगरस्य राज्ञः [[कृष्णदेवरायः|कृष्णदेवरायस्य]] गुरुः अपि । तिम्मण्णभट्टस्य वेङकटनाथं विहाय अन्ये द्वे अपत्ये आस्ताम् । गुरुराजः तथा वेङकटाम्बा इति तयोः नाम । वेङकटनाथस्य १५९५तमे वर्षे [[तमिळ्नाडु|तमिळ्नाडुराज्यस्य]] भुवनगिरिप्रदेशे जन्म अभवत् ।
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्