"२०१५" इत्यस्य संस्करणे भेदः

{{reflist|2}}
पङ्क्तिः १२:
* २७ जनवरी&nbsp;– 'राष्ट्रिय राइफल्' इत्याख्यस्य भारतीयसैन्यविभागस्य 'कर्नल्'-पदविभूषितः एम्. एन् राई-महोदयः, स्पेशियल् ऑपरेशन् ग्रुप्-संस्थायां 'कोस्टेबल्'-पदारूढः सञ्जीवकुमारसिंहः च जम्मूकाश्मीरराज्यस्य पुलावामामण्डलस्य तरल-नामके स्थाने आतङ्कवादिभिः सह जाते युद्धे हुतात्मानौ अभवताम् । तस्मिन् युद्धे द्वौ आतङ्कवादिनौ अपि हतौ । एम्. एन्. राई-महोदयः गणतन्त्रोत्सवस्य (२६ जनवरी) कार्यक्रमे "युद्धसेवा"-प्रशस्तिना सम्मानितः आसीत् ।<ref name=MNRaiArmy>{{cite news|title=Colonel MN Rai always led from the front in multiple operations: Army|url=http://indianexpress.com/article/india/colonel-mn-rai-always-led-from-the-front-in-multiple-operations-army/|accessdate=29 जनवरी 2015|work=The Indian Express|date=29 जनवरी 2015}}</ref>
 
* ३१ जनवरी&nbsp;– [[अग्निः-५]] इत्याख्यस्य अग्निशस्त्रस्य [[उडिसा]]-राज्ये स्थितिस्थिते व्हिलर-द्वीपे परीक्षणं कृतम् । तच्छस्त्रं ट्रक-याने, रेल-याने च स्थित्वा अनुकूलं भवेत् उत न इति परीक्षितम् ।<ref name=AgniCannister>{{cite news|title=Agni-V's maiden canister trial successful|url=http://zeenews.india.com/news/india/agni-vs-maiden-canister-trial-successful_1539204.html|accessdate=9 February 2015|work=[[Zee News]]|date=15 जनवरी 2015}}</ref>
 
== सन्दर्भः ==
"https://sa.wikipedia.org/wiki/२०१५" इत्यस्माद् प्रतिप्राप्तम्