"रावणः" इत्यस्य संस्करणे भेदः

<!--
पङ्क्तिः २२:
}}
[[चित्रम्:Ravana.jpg|thumb|200px|लङ्केशः रावणः]]
'''रावणः''' ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|r|ɑː|v|ə|n|ə|h|ə}})) ({{lang-hi|रावन}}, {{lang-en|Ravan}}) [[रामायणम्|रामायणस्य]] मुख्यपात्रेष्वन्यतमः । लङ्काधिपः एषः प्राचीनभारतेतिहासगतः विशिष्टपुरुषः । प्राचीनकालस्य वर्णसङ्करः सः । रावणस्य पिता ब्राह्मणः विश्वावसुः माता राक्षसकुलसम्भूता कैकसा च । रावणः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरत्। विशिष्टं वरमेकं प्राप्नोति च यद् देवताभ्यः अथवा अन्यशक्तिभ्यः मरणं न प्राप्नुयामिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, [[ब्रह्मा|ब्रह्मणः]] वरकारणात् चिरंजीवित्वम्, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । एषः स्वस्य दशशिरोभिः नाम सामान्यानाम् अपेक्षया दशगुणिताधिकसामर्थ्येन चिन्तयति स्म ।
==रावणोदयः==
[[पद्मपुराणम्|पद्मपुराणं]], [[श्रीमद्भागवतपुराणम्|भागवतपुराणं]], [[कूर्मपुराणम्|कूर्मपुराणम्]], [[रामायणम्|रामायणं]], [[महाभारतम्]], [[आनन्दरामायणम्|आनन्दरामायणं]], [[दशावतारचरितम्]] इत्यादिषु ग्रन्थेषु रावणस्य उल्लेखः कृतः । किन्तु अस्य जन्मनः कथाविषये वैविध्यम् अस्ति ।
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्