"ब्राह्मणः" इत्यस्य संस्करणे भेदः

format
Category:Brahmins
पङ्क्तिः २:
{{हिन्दूधर्मः}}
 
'''ब्राह्मणः''' ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|b|r|ɑː|h|m|ə|n|ə|h|ə}})) ({{lang-hi|रावनब्राह्मिन्}}, {{lang-en|RavanBrahmins}}) (Brahmin) इति पदस्य च मूलम् 'ब्रह्मन्’ इति । 'ब्रह्मन्' मूलशब्देन व्यत्पन्नस्य 'ब्राह्मिन्' इत्यस्य पदस्य संस्कृतभाषायाः ब्राह्मणः शब्दः व्यत्पन्नः । पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरेपितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तयः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् । [[File:Brahmin boy ritual.jpg|thumb|'''अग्निकार्ये ब्राह्मणबालः''']]
वेदकालात् राजानः ब्राह्मणैः सह निकटं सम्बन्धम् अस्थापयन् । नृपाः एतेषां मार्गदर्शनानुगुणं प्रशासनं कुर्वन्ति स्म । भारतदेशे ब्राह्मणाः प्रबलाः प्रभावशालिनः च आसन् । केचन एव नीचजातीयेषु पक्षपातं प्रदर्शयन्ति स्म । किन्तु आधुनिके भारते ब्राह्मणाः तद्विरुद्धे तारतम्ये पतिताः इति वदन्ति । ब्राह्मणानां परम्परायाः मूलं मध्यैष्यायाः पुरातनजनजीवनपर्यन्तम् अन्विष्टं दृश्यते ।
 
पङ्क्तिः १३३:
 
==बाह्यसम्पर्कतन्तुः==
{{commons|Category:Brahmins|{{PAGENAME}}}}
 
* [http://www.hindubrahmin.com Brahmin Information Portal] at Hindubrahmin.com
* [http://www.kamat.com/kalranga/people/brahmins/list.htm List of Brahmin Castes and Sub-castes] at Kamat.com
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्