"धाम्तरीमण्डलम्" इत्यस्य संस्करणे भेदः

{{छत्तीसगढराज्यस्य मण्डलानि}} using AWB
 
पङ्क्तिः ७०:
==भौगोलिकम्==
 
धाम्तरीमण्डलस्य विस्तारः २०२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः [[रायपुरमण्डलम्]], [[ओडिशाराज्यम्]] च अस्ति । अत्र [[महानदी]] प्रवहति ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणं धाम्तरीमण्डलस्य जनसङ्ख्या ७९९१९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.११% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ७८.९५% अस्ति ।
 
 
==बाह्यानुबन्धाः==
Line ८४ ⟶ ८३:
 
[[वर्गः:छत्तीसगढराज्यस्य मण्डलानि]]
 
{{छत्तीसगढराज्यस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/धाम्तरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्