"राजनन्दगांवमण्डलम्" इत्यस्य संस्करणे भेदः

{{छत्तीसगढराज्यस्य मण्डलानि}} using AWB
 
पङ्क्तिः ७०:
==भौगोलिकम्==
 
राजनन्दगांवमण्डलस्य विस्तारः ८०२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[दुर्गमण्डलम्]], पश्चिमे [[इन्द्रावति नदी]], उत्तरे [[कबीर्धाम-मण्डलम्]], दक्षिणे [[महाराष्ट्रराज्यम्]], [[मध्यप्रदेशराज्यम्]] च अस्ति ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणं राजनन्दगांवमण्डलस्य जनसङ्ख्या १५३७५२० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१७ अस्ति । अत्र साक्षरता ७६.९७% अस्ति ।
 
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# [[डोङ्गागढ्]]
Line ८८ ⟶ ८७:
* {{official website|http://rajnandgaon.nic.in/}}
*[http://www.onefivenine.com/india/villag/Rajnandgaon] List of places in Rajnandgaon
 
 
{{छत्तीसगढ मण्डलाः}}
 
[[वर्गः:छत्तीसगढराज्यस्य मण्डलानि]]
 
{{छत्तीसगढराज्यस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/राजनन्दगांवमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्