"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

{{हिन्दूधर्मः}}
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[चित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
'''मीमांसादर्शनं''' ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|m|iː|m|ɑː|n|s|ɑː}})) ({{lang-hi|मीमांसा}}, {{lang-en|Mīmāṃsā}}) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरतां व्याख्यां धर्मस्वरूपविचारं च दृष्ट्वाऽमुष्यदर्शनस्वरूपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायाम् अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्