"सम्भवनाथः" इत्यस्य संस्करणे भेदः

जैनतीर्थङ्कराः using AWB
पङ्क्तिः ७१:
नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः इति योग्यम्” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् <ref>तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 57</ref>।
 
मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः (मुद्गाः, बीजगुप्तिका, नुद्गाः च ) अधिकमात्रायां समुद्भूताः आसन् । अतः सम्भनाथः इति नाम कृतम् <ref name="ReferenceA">तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53</ref>।
 
===[[विवाहसंस्कारः|विवाहः]]===
"https://sa.wikipedia.org/wiki/सम्भवनाथः" इत्यस्माद् प्रतिप्राप्तम्