"सुमतिनाथः" इत्यस्य संस्करणे भेदः

जैनतीर्थङ्कराः using AWB
→‎जन्म, परिवारश्च: >, replaced: name="ReferenceA"> → > using AWB
पङ्क्तिः ४३:
==जन्म, परिवारश्च==
 
[[अयोध्या]]<nowiki/>नगर्यां [[वैशाख]]<nowiki/>-मासस्य शुक्लपक्षस्य [[अष्टमी|अष्टम्यां]] तिथौ मध्यरात्रौ [[मघा]]<nowiki/>नक्षत्रे भगवतः सुमतिनाथस्य जन्म अभवत् <ref name="ReferenceA">तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65</ref>। सः काश्यपगोत्रीयः आसीत् ।
 
सुमतिनाथस्य पिता मेघः, माता मङ्गलावती च आसीत् । एकस्यां रात्रौ मङ्गलावत्या तीर्थङ्करसंकेतकाः चतुर्दश स्वप्नाः दृष्टाः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः उक्तः यत् – “मङ्गलावत्याः कुक्ष्याः एकस्य तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नशास्त्रिणां वचनं श्रुत्वा सर्वे प्रसन्नाः अभवन् ।
"https://sa.wikipedia.org/wiki/सुमतिनाथः" इत्यस्माद् प्रतिप्राप्तम्