"व्यासरायः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==पीठिका==
'''व्यासरायः''' (Vyasatirtha) श्रेष्ठः कीर्तनकारः । '''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) [[१४५७]] एप्रिल् २२ दिनाङ्के [[भारतम् भरतवर्षस्य]] [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य पिता रामाचार्यः माता सीताबायी । अस्य जीवितकालः क्रि.श.[[१४४७]] तः क्रि.श. [[१५४८]]तमवर्षपर्यन्तम् अस्ति । एषः [[विजयनगरसाम्राज्यम्|विजयनगरराजानां]] गुरुः आसीत् इति । अस्य पूर्वाश्रमस्य नाम "यतिराजः" इति । अयं अब्बूरुग्रामस्य ब्रह्मण्यतीर्थात् सन्न्यासदीक्षां प्राप्तवान् । [[कृष्णदेवरायः|कृष्णदेवरायस्य]] [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/व्यासरायः" इत्यस्माद् प्रतिप्राप्तम्