"श्रीशङ्कराचार्यसंस्कृतसर्वकलाशाला" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः ५२:
|footnotes =
}}
अद्वैतसिद्धान्तस्य[[अद्वैतवेदान्तः|अद्वैतसिद्धान्त]]स्य उपज्ञातुः जगद्गुरुः आदिशङ्कराचार्यस्य[[आदिशङ्कराचार्यः|आदिशङ्कराचार्य]]स्य नामधेये तस्य जन्मस्थाने कालड्यां चतुर्नवत्युत्तर-एकोनविंशतितमे शतके स्थपितेयं श्रीशङ्कराचार्यसंस्कृतसर्वकलाशाला।'''श्रीशङ्कराचार्यसंस्कृतसर्वकलाशाला'''। संस्कृतस्य विविधासु शाखासु विद्याप्रदानेन साकं भारतीयसंस्कारस्य भाषातत्वशास्त्राणाञ्च प्रोत्साहनं सर्वकलाशालायाः लक्ष्याणि। संस्कृतहस्तलिखिततालपत्रग्रन्थानाञ्च सङ्ग्रहः, पुस्तकानां मुद्रणञ्च प्रधानलक्ष्याणि।
 
बहुमान्यः केरळराज्यस्य[[केरळराज्यम्|केरळराज्य]]स्य राज्यपालः अस्याः संस्कृतसर्वकलाशालायाः कुलपतिर्भवति। एवं बहुमान्यः केरळसर्वकारविद्यामन्त्री उपकुलपतिश्च भवति। मेधाविनः उपकुलपतेः उपरि निरीक्षणे शिष्टपरिशिषदः नियन्त्रणे च सर्वकलाशालायाः प्रवर्तनं भवति। कालड्यां मुख्यकेन्द्रं तथा राज्यस्य भिन्नभिन्नमण्डलेषु अष्टप्रादेशिककेन्द्राणि च चलन्ति। तानि च - [[तिरुवनन्तपुरम्|तिरुवनन्तपुरं]], पन्मना, तुरवूर्, एट्टुमानूर्, [[तृश्शूरमण्डलम्|तृशूर्]], तिरूर्, कोयिलाण्डी,पय्यन्नूर्। नवमुख्यविभागाः सर्वकलाशालायां विद्यते। तानि च संस्कृतसाहित्यं, संस्कृतव्याकरणं, भारतीयवेदान्तः, भारतीयन्यायशास्त्रम्, अन्यसंस्कृतविद्याविभागः, इन्टोलजि, भारतीयभाषाः, विदेशभाषाः, कला सामाजिकविज्ञानञ्च। त्रयोविंशति उपविभागाः अत्र सन्ति। ते च - संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, आयुर्वेदः, वास्तुविद्या, सोष्यल् वर्क्, चरित्रं, मनश्शास्त्रम्, सोष्योळजि, भूमिशास्त्रं, तत्त्वशास्त्रम्, अरबिक्, आङ्गलम्, उरुदु, हिन्दी, मलयाळं, सङगीतं, चित्रकला, तियट्टर्, फिसिक्कल् एजुकेषन्, एजुकेषन्। न केवलम् एतत् तारतम्यसाहित्यं, वैदिकपठनं, विवर्तनपठनं, हस्तलिखितशास्त्रं, सामान्यसंस्कृतं, इन्दिरागान्धि सेन्टर् फोर् जन्डर् स्टडीस्, इति षट् पठनकेन्द्राणि अपि संस्कृतसर्वकलाशालायां सन्ति। तारतम्यसाहित्यं, सामान्यसंस्कृतपठनम् एतान् विभागरुपेण वर्धयितुं श्रमाः चलन्ति।
 
संस्कृतं, सङ्गीतं, नृत्तं, चित्रकला – एतेषु चतुर्षु बिरुदविषयेषु सर्वकलाशालायाः बिरुदप्रदानम्। संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, सामान्यसंस्कृतपठनं, हिन्दी, चरित्रं, [[मलयाळम्|मलयालं]], तत्त्वशास्त्रम्, उरुदु, सङगीतं, तियट्टर्, आङ्गलं, तारतम्यसाहित्यं, नृत्तं, वैदिकपठनं, अरबिक्, मनश्शास्त्रम्, सोष्यल् वर्क्, जन्डर् इक्कोलजि अन्ट् दलिद् स्टडीस्, केरला रेस्पोण्सिबिल् आयुर्वेदिक् टूरिसं एजुकेषणल् रिसोष्सस् (क्रेट्टर्), फिसिक्कल् एजुकेषन् - एतेषु द्वाविंशतिविषयेषु बिरुदानन्तरबिरुदानि प्रदीयन्ते। एकविंशति विज्ञानशाखासु इन्टग्रेटड् एम्.फिल् – पि.एच्.डी, साक्षात् पि.एच्.डी च अस्ति। संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, सामान्यसंस्कृतं, हिन्दी, चरित्रं, मलयाळम्, आङ्गलम्, वास्तुविद्या, हस्तलिखितशास्त्रं, विवर्त्तनपठनं, उरुदु, सङ्गीतं, तत्त्वशास्त्रं, सोष्योळजि, भूमिशास्त्रं, तारतम्यसाहित्यं, मनश्शास्त्रं, जन्डर् स्टडीस् प्रभृतयस्ते। न केवलमेतत् पञ्चसु विज्ञानशाखासु साक्षात् पि.एच्.डी अप्यस्ति।
 
[[वर्गः:संस्कृतविद्यापीठानि]]