"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

नुमागमभावः, replaced: कुर्वन्ती → कुर्वती (2) using AWB
पङ्क्तिः ३९:
==मार्गः==
[[चण्डीगढ]]तः [[काल्का]] प्रति प्रयाणम् । [[काल्का]]तः K.S.R. Train
 
 
आङ्ग्लेयभारतस्य ग्रीष्मकालीना राजधानी [[शिमला|शिमलां]] [[हरियाणाराज्यम्|हरियाणराज्यस्य]] काल्कानगरेण सह संयोजयितुं क्रि.श. १८९६तमे वर्षे [[देहली]]नगरस्य [[अम्बाला]]प्रदेशस्य कस्मैश्चित् समवायाय दायित्वं दत्तम् । समुद्रस्तरात् ६५६मी. औन्नत्ये एतत् अस्ति । कालकाशकटनिस्थानकतः यानं पर्वतप्रदेशस्य वक्रमार्गे चलत् २०७६मी.उन्नतस्थानं शिमलां प्राप्नोति ।
Line ५२ ⟶ ५१:
आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्पर्वतः प्रक्रान्तः । अग्रे मार्गनिर्माणं दुष्करं इति निश्चितवन्तः । अतः आङ्ग्लाधिकारिणः शिमलापर्यन्तं रेल्मार्गनिर्माणस्य चिन्तनम् अत्यजन् । अस्य कार्यस्य निर्वाहकः कर्नल् बडोगः अत्महत्यां कृतवान् । तस्य नाम्नि एव तन्निस्थानकं सम्बोध्यते ।
; नूतनयन्त्रनिरीक्षायां वृद्धयन्त्रम्
अस्मिन् लोहमार्गे चततः यानस्य सर्वाणि यन्त्राणि ३६वर्षाणां यातायातसञ्चारं कुर्वन्तीकुर्वती अपि विश्रान्तिः नास्ति । इदानीमपि तानि पर्यटकान् कलकाशिमलानयनायनं कुर्वन्तीकुर्वती सन्ति । १४रेल्यन्त्राणि वर्तमानकाले लोहपट्टिकामार्गे चलन्ती सन्ति । एतेषु १०यन्त्राणि ३६वर्षीयानि । शेषानि ४यन्त्राणि अपि २०वर्षप्राचीनानि । सामान्यज्ञानमेतत् यत् पर्वतप्रदेशस्य मार्गेषु चलतां रेल्यन्त्राणाम् आयूंषि ३६वर्षाणि एव । अतः अत्र चलतां १०यन्त्राणाम् यात्रा समाप्ता अस्ति । अथापि कालकायां विद्यमाने ज्यारोगेज़् डिज़िल् कार्यशालायां विविधचिकित्सभिः तेषां प्रतिधानं कुर्वन्ति । किन्तु प्राचीनयन्त्राणाम् भागाः विपणिषु न लभ्यन्ते इति कारणात् एतेषां निर्वहणं दुःस्साध्यं सञ्जातम् ।
 
{{reflist}}
Line ७२ ⟶ ७१:
{{भारतस्य विश्वपरम्परास्थानानि}}
 
{{Interwiki conflict}}
 
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]]
पङ्क्तिः ७७:
 
[[zh:科纳尔克]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्